A 415-1 Daśāphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/1
Title: Daśāphala
Dimensions: 24.1 x 10.8 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. A 415-1 Inventory No. 16867

Title Daśāphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.0 cm

Folios 1

Lines per Folio 8

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

only last fol. is available.

Excerpts

«text:»

athādhunā pravāsaciṃtāprakaraṇaṃ vyākhyāyate. tatrādāvāgamanajñānam āha. dūragatasyeti. lagnāt. sutadhanasahajasthitaiḥ. paṃcamadvitīyatṛtīyasthānagataiḥ (2) grahaiḥ sūryādi grahasāmānyair dūragatasya narasya āgamanaṃ vadet. teṣv eva saumyaiḥ śubhakheṭaiḥ naṣṭaprāptiḥ naṣṭārthasya lābhaḥ syāt. naṣtapuruṣasya vā tatrāgatābhyāṃ gurusitābhyāṃ bṛhaspatiśukrābhyāṃ laghvāgamanaṃ pravāsinaḥ śīghrāgamanaṃ syāt. saṃvit prakāśe dhanatanayaprarākrameṣu kheṭaiḥ pathikasamāgamaneṣu śobhanestu apagatapuṣādilabdhir evaṃ vidha gurubhārgavayoḥ sameti pāṃtha iti caturthasthānād apīdaṃ jñeyaṃ tad āha bhairavaḥ

dvitīye vā tṛtīye vā vilagnād atha vā sukhāt

saumyaḥ karoti sahasā cāgamaṃ vai pravāsinaḥ

samarasiṃho pi

lagnād vā tha caturthācchubha dvitūyās tṛtīyagā vā pi ka [root text]

dūragatasyāgamanaṃ

sutadhanasahajas thitair grahair lagnāt ||

saumyer naṣtaprāptir

laghvāgamanaṃ gurusitābhyāṃ || 6 ||

yāmitre py athavā ṣaṣṭhe grahe kendre tha vākpatiḥ ||

proṣitāgamanaṃ vidyāt trikoṇe jñe site pi vā || 7 ||

thayaṃti naṣṭalābhaṃ saṃpravāsinaḥ āgamanamaṃ tvaritaṃ. sutabhāve vicāro lagnād eveti kecit tattu saumyagraho nīrabhataḥ svabhāvāt putre tha vā ye kila yatra kālecandrekṣitaḥ krūradṛśāvihīna āyāti martyo hi videśato drāg iti bhairavaviruddhaṃ

<ref name="ftn1">in different hand-writing</ref>janme ravau rogakaroti bhaume

śaure ca mṛtyur budha siṃhike yo (!)

gurur vivādaṃ bahum (!) arthanāśaṃ 

candre ca saukhyaṃ dhanalābhaśukre || 1 || iti daśāphalam (fol. 1v1–2)

Microfilm Details

Reel No. A 415/1

Date of Filming 28-07-1972

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-08-2005

Bibliography


<references/>