A 415-1 Daśāphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/1
Title: Daśāphala
Dimensions: 24.1 x 10.8 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:
Reel No. A 415-1 Inventory No. 16867
Title Daśāphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 11.0 cm
Folios 1
Lines per Folio 8
Place of Deposit NAK
Accession No. 3/425
Manuscript Features
only last fol. is available.
Excerpts
«text:»
athādhunā pravāsaciṃtāprakaraṇaṃ vyākhyāyate. tatrādāvāgamanajñānam āha. dūragatasyeti. lagnāt. sutadhanasahajasthitaiḥ. paṃcamadvitīyatṛtīyasthānagataiḥ (2) grahaiḥ sūryādi grahasāmānyair dūragatasya narasya āgamanaṃ vadet. teṣv eva saumyaiḥ śubhakheṭaiḥ naṣṭaprāptiḥ naṣṭārthasya lābhaḥ syāt. naṣtapuruṣasya vā tatrāgatābhyāṃ gurusitābhyāṃ bṛhaspatiśukrābhyāṃ laghvāgamanaṃ pravāsinaḥ śīghrāgamanaṃ syāt. saṃvit prakāśe dhanatanayaprarākrameṣu kheṭaiḥ pathikasamāgamaneṣu śobhanestu apagatapuṣādilabdhir evaṃ vidha gurubhārgavayoḥ sameti pāṃtha iti caturthasthānād apīdaṃ jñeyaṃ tad āha bhairavaḥ
dvitīye vā tṛtīye vā vilagnād atha vā sukhāt
saumyaḥ karoti sahasā cāgamaṃ vai pravāsinaḥ
samarasiṃho pi
lagnād vā tha caturthācchubha dvitūyās tṛtīyagā vā pi ka [root text]
dūragatasyāgamanaṃ
sutadhanasahajas thitair grahair lagnāt ||
saumyer naṣtaprāptir
laghvāgamanaṃ gurusitābhyāṃ || 6 ||
yāmitre py athavā ṣaṣṭhe grahe kendre tha vākpatiḥ ||
proṣitāgamanaṃ vidyāt trikoṇe jñe site pi vā || 7 ||
thayaṃti naṣṭalābhaṃ saṃpravāsinaḥ āgamanamaṃ tvaritaṃ. sutabhāve vicāro lagnād eveti kecit tattu saumyagraho nīrabhataḥ svabhāvāt putre tha vā ye kila yatra kālecandrekṣitaḥ krūradṛśāvihīna āyāti martyo hi videśato drāg iti bhairavaviruddhaṃ
<ref name="ftn1">in different hand-writing</ref>janme ravau rogakaroti bhaume
śaure ca mṛtyur budha siṃhike yo (!)
gurur vivādaṃ bahum (!) arthanāśaṃ
candre ca saukhyaṃ dhanalābhaśukre || 1 || iti daśāphalam (fol. 1v1–2)
Microfilm Details
Reel No. A 415/1
Date of Filming 28-07-1972
Exposures 2
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 11-08-2005
Bibliography
<references/>